rig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rig
* kri. (avi., saka.)
  1. vetti — de yang rig la taṃ ca vetti ta.pa.126kha/704; ngas rig go// ahaṃ vedmi ta.pa.204ka/123; de dag rig pas na gsum rig pa ste bram ze rnams la brjod do// tāṃ vidantīti trayīvido brāhmaṇā ucyante ta.pa.274ka/1016; veda — de ni byung min dpe zhes rig// tāmabhūtopamāṃ viduḥ kā.ā.323ka/2.38; gzhan ni dmyal ba myong 'gyur dang/ /'dod gzhan myong 'gyur gnyis su rig// anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ abhi.ko.13ka/4.63; pravetti — da ltar ba ni yul nyid na/ /rig pa 'thad par byed do zhes// vartamāne tu viṣaye pravedmītyupapadyate ta.sa.10ka/124; avaiti — mtshungs par skye bas dman pa'i rgyal srid ni/ /srin bus zos pa'i shing bzhin bdag gis rig// avaimi tulyaprasavāvahīnaṃ ghuṇakṣataṃ vṛkṣamivādhipatyam a.ka.118ka/65.11; vedayati— de dag bdag gis bdag shes pa'am rig pa'am rtogs pa med do// na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā sa.pu.48ka/85; vidyate — de yi bdag nyid phyi rol min/ /de bzhin du de ji bzhin rig// bāhyaśca na tadātmeti kimasau vidyate tathā ta.sa.91ka/820; vedyate — sems ni bdag nyid kyis rig ste/ /lus ni gzhan dag gis kyang rig/ svenaiva vedyate ceto dehastu svaparairapi ta.sa.69kha/655; saṃvedyate — shes pa gang la rnam pa gang kho na snang ba de kho na des rig go// ya evākāro yasmin jñāne pratyavabhāsate sa eva tena saṃvedyate ta.pa.126kha/703; gamyate — kun gzhi 'jug pa de bzhin du/ /ci yi phyir na blos mi rig// ālayasya tathā vṛttiḥ kasmād buddhyā na gamyate la.a.73kha/21; avadhāryate — de ni rab tu ma grub na/ /ji ltar skad cig 'jig par rig// na prasiddhaṃ kathaṃ tasya kṣaṇabhaṅgo'vadhāryate la.a.150kha/97
  2. vidyāt — spu la reg pas phan par byed pa nyid du rig go// romasaṃsparśenopakartṛtāṃ vidyāt vi.sū.75ka/92
  3. viveda — dpal sbas kyis ni brtsams pa de/ /grong khyer dag tu skye bos rig// śrīguptasya tamārambhaṃ viveda nagare janaḥ a.ka.80kha/8.16; ajñāsīt — mtshan ma shes pas de yi ni/ /'tsho ba zhag bdun mtshams su rig// tāmajñāsīnnimittajñaḥ saptāhāvadhijīvitām a.ka.310kha/40.41;

{{#arraymap:rig

|; |@@@ | | }}