rig byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rig byed
* kri. vetti — rig par byed pas na rig pa ste shes pa'o// vettīti vit jñānam abhi.bhā.43kha/1037; pravetti — bdag rig byed do// ahameva pravedmi ta.sa.10ka/123; vindati — rdo rje sems dpa'i lam mchog ni/ /gang gis rnal 'byor pas rig byed// sanmārgaṃ vajrasattvasya yayā vindanti yoginaḥ vi.pra.113kha/1, pṛ.11; vedayate — gang gis de'i bdag nyid rig par byed kyi yena tadevātmānaṃ vedayate ta.pa.20ka/487; saṃvedayate — gal te shes pa bems po'i ngo bo nyid kyis bdag nyid rig par byed pa ma yin pa yadi vijñānaṃ jaḍarūpatayātmānaṃ na saṃvedayate ta.pa.118kha/688;
  • saṃ.
  1. saṃvedanam — blo dang rnam zhen pa dang ni/ /de bzhin rig dang rig byed dang //sems dang nyams myong zhes bya ba/ /thams cad sems kyi rjod byed yin// buddhiradhyavasāyo hi saṃvit saṃvedanaṃ tathā saṃvittiścetanā ceti sarvaṃ caitanyavācakam ta.sa.12kha/147; de ltar nges par ma bzung ba'i ngo bos shes pa don rig par byed pa yin pa'i phyir gsal por the tshom mi za bar bstan par 'gyur ro// na cetthamanavadhāritena rūpeṇārthasya saṃvedanaṃ jñānamiti vispaṣṭamasaṃśayaṃ nirdiṣṭaṃ bhavati ta.pa.117ka/685
  2. vedaḥ i. śrutiḥ — yan lag dang bcas rig byed de yan lag drug dang bcas pa'o// yan lag drug rnams kyang mdo dang dbyangs kyis bsnyad pa dang lung ston pa dang sdeb sbyor dang nges tshig dang skar rtsis ste vedaḥ sāṅgaḥ ṣaḍbhiraṅgaiḥ saha, aṅgāni ca sūtraṃ geyaṃ vyākaraṇaṃ chando niruktaṃ jyotiśceti vi.pra.272ka/2.96; thos pa mo'o rig byed man ngag/ /gsum pa śrutiḥ strī veda āmnāyastrayī a.ko.140kha/1.6.3; dharmādharmau vedayatīti vedaḥ vida jñāne a.vi.1.6.3; śrutiḥ — kha cig sgra yi bstan bcos dag dang ni/ /gzhan ni rig byed lam dang rtog ge rtsod pas kecid vyākaraṇaiḥ pare śrutipathaistarkapravādaiḥ a.ka.72kha/7.22; āmnāyaḥ — rig byed rnams mthar tshig smras pa'i/ /glu dang dga' ba yams nad 'jigs// āmnāyānāmāhāntyā vāggītīrītīrbhītīḥ prītīḥ kā.ā.337kha/3.84; brahma — rig byed shes la de ni tshangs pa bzhin/ … gyur pa sa brahmavad brahmavidāṃ babhūva jā.mā.3ka/2 ii. = bzhi catuḥ — rig byed phyag ces pa phyag bzhi vedahastā caturbhujāḥ vi.pra.40kha/4.26; rig byed ces pa de'i 'og tu bzhi'o// vedā iti tato'dhaścatvāri vi.pra.177ka/1.32; rig byed zhal zhes pa zhal bzhi pa vedavaktramiti caturmukham vi.pra.72kha/4.134 iii. vidyā — tshe yi rig byed sgrub shes shing/ /'chi ba'i mtshan nyid shes pa des/ /zla drug mjug nyid de yi tsher/ /shes nas āyurvedavidhānajñaḥ sa tasyāriṣṭalakṣaṇaiḥ ṣaṇmāsaśeṣamevāyurjñātvā a.ka.61kha/6.102; brtan dang 'ben la sogs pa yi/ /gzhu yi rig byed mkhas pa ston// sandarśaya dhanurvede dṛḍhalakṣyādikauśalam a.ka.115ka/64.315; nye ba'i rig byed ni/ tshe'i rig byed dang 'phong dpyad kyi rig byed la sogs pa'o// upavedāḥ āyurvedadhanurvedādayaḥ ta.pa.262ka/994; vidyā — bdag gi bu ni rig byed dang/ /yon tan gang gis sa la 'tsho// vidyāguṇena kenāsau putro me bhuvi jīvati a.ka.147ka/14.96; chung mas rtag tu mtshan mo na/ /sdang ba'i rig byed bslabs pa yi/ /spun zla bye ba'i brgyud dag ni/ /nges pa nyid du ji ltar zlog// bhrātṝṇāṃ santato bhedaḥ kathaṃ nāma nivartate adhyāpitānāṃ patnībhirdveṣavidyāṃ sadā niśi a.ka.282ka/36.20
  3. = rig byed nyid vedakatvam — shes pa de'i 'bras bu nyid de'i rig par byed par brtags par rigs pa yang ma yin no// na ca tatkāryatvameva tadvedakatvaṃ vijñānasyeti yuktaṃ kalpayitum ta.pa.116kha/684; jñāyamānatvam — des na tshad ma nyid 'di la/ /rig par byed par nyer mkho yin// tenātra jñāyamānatvaṃ prāmāṇyamupayujyate ta.sa.112kha/975;
  • vi.
  1. vedakaḥ — gsum gyi rang bzhin ni rig bya dang rig byed dang rig pa'i bye brag gis so// trairūpyam—vedyavedakavittibhedena ta.pa.116ka/682; ta.sa.74kha/699; ma.vyu.7645 (109ka); saṃvedakaḥ — rmi lam dang rmi lam gyi mtha'i shes rab kyi khyad par rnams ni bdag gi lus la sogs pa las tha dad pa'i rig par byed pas rig par bya ba yin te svapnasvapnāntikāḥ prajñānaviśeṣā madīyaśarīrādivyatiriktasaṃvedakasaṃvedyāḥ ta.pa.193kha/103; nivedakaḥ — rang rgyal tshogs dag gi/ /zas kyi dus ni rig byed pa// pratyekabuddhasaṅghasya bhaktakālanivedakaḥ a.ka.279kha/35.61; vidyākaraḥ — yang dag rig byed ces bya ba phyi ma'i rgyud kyi rnam par bshad pa samyagvidyākaranāmottaratantravyākhyānam ka.ta.1850
  2. = rig byed kyi vaidikaḥ — rig byed sgra ni de lta min//gang phyir de ni rang las shes// nanvevaṃ vaidike śabde sa svayampratyayo yataḥ ta.sa.101ka/892;

{{#arraymap:rig byed

|; |@@@ | | }}