rig byed las byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rig byed las byung ba
* vi. vedādāgataḥ — rig byed las byung ba ni rig byed can te vedādāgataṃ vaidikam ta.pa.134kha/719; vaidikaḥ — rig byed las byung ba'i gsang tshig lung nod cing kha ton du bya bas dag pa'i mthar thug par 'gyur bar mos pa'i sems can rnams vaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān bo.bhū.139ka/179; vedaprabhavaḥ — gsum rig pas bsten bstan bcos can/ /de dag rig byed byung tshig ltar// trayīvidāśritagranthāste vedaprabhavoktayaḥ ta.sa.117kha/1016; vaidyaḥ — tha snyad kyi don sbyar ba'i sgras nye bar bkod pa'i rig byed las byung ba la sogs pa'i tha snyad kyi yul thams cad dang 'gal ba med pa can ni smyon pa ma yin pas dgag par bya ba ma yin no// na hi vyavahārārthaṃ śabdamupanibadhya viracito vaidyādivyapadeśaviṣayaḥ sarvāvirodhyanunmattena pratiṣedhyaḥ prasiddhaḥ pra.a.177kha/530;

{{#arraymap:rig byed las byung ba

|; |@@@ | | }}