rigs brgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rigs brgyud
vaṃśaḥ — rigs brgyud khyad 'phags khyad par gyis/ /re ba rnam par 'god pa byas// vaṃśotkarṣaviśeṣāśāviniveśaṃ pracakratuḥ a.ka.192ka/82.3; gang gi rigs brgyud 'gro ba na/ /gdugs gcig nyid ldan chen po byung// jagatyekātapatrasya yasya vaṃśo mahānabhūt a.ka.233kha/26.12; anvayaḥ — de yi rigs brgyud chen po la/ /dpal ldan mi bdag gso sbyong 'phags/ … byung// tasyānvaye mahatyāsīnnṛpaḥ śrīmānupoṣadhaḥ a.ka.233ka/26.11; dāyādaḥ — rang gi rigs brgyud la yang g.yo mi byed cing/ klan ka mi tshol lo// svadāyādaṃ na vañcayate na vipralambhayati bo.bhū.5ka/3; = rigs rgyud/

{{#arraymap:rigs brgyud

|; |@@@ | | }}