rigs mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rigs mthun pa
* vi. sajātīyaḥ — rigs mthun pa dang rigs mi mthun/ /du ma las ldog dngos po la/ /de dang de las ldog pa na/ /chos kyi tha dad rab tu brtags// sajātīyavijātīyānekavyāvṛttavastunaḥ tatastataḥ parāvṛtterdharmabhedastu kathyate ta.sa.63ka/599; rang gi nyer len pa ni rigs mthun pa'i skad cig snga ma snga ma'o// svopādānaṃ pūrvaḥ pūrvaḥ sajātīyaḥ kṣaṇaḥ ta.pa.235kha/941; samānajātīyaḥ — gang dag rigs mthun snga ma yi/ /sa bon las ni 'byung 'gyur ba// ye vā samānajātīyapūrvabījapravṛttayaḥ ta.sa.124kha/1078; rigs dang mthun pa yi/ /bag chags yongs su smin gyur pa// samānajātīyavāsanāparipākajāḥ ta.sa.71kha/667; tulyajātīyaḥ — sngo sogs so sor snang ba ni/ /mi slu nyid kyis shes pa yi//rnam pa nyid kyi rigs mthun las//skye bar bsgrub na shes pa bzhin// nīlādipratibhāsasya saṃvāditvena sādhyate jñānākāratayā tulyajātīyājjanma bodhavat ta.sa.75ka/701; sajātiḥ — rigs mthun lha mig dag pas mthong/ /las kyi rdzu 'phrul shugs dang ldan/ /dbang po kun tshang thogs med ldan/ /mi zlog de ni dri za 'o// sajātiśuddhadivyākṣidṛśyaḥ karmarddhivegavān sakalākṣo'pratighavānnanivartyaḥ sa gandhabhuk abhi.ko.7kha/424; mngon par 'dod la slu med phyir/ /thams cad tshad ma yin par brjod/ /rigs mthun pa dang mi mthun pa'i/ /shes pa skye ba tsam las min// abhiprāyāvisaṃvādāt pramāṇaṃ sarvamucyate na sajātivijātīyavijñānotpattimātrataḥ pra.a.4ka/6; samānajātiḥ — rigs mthun rnams kyis rab tu gus byas nas/ /gus par phyag 'tshal bkur sti cher byas pa'i// praṇāmasatkārapuraḥsarasya bhaktiprayuktasya samānajātyaiḥ jā.mā.162ka/187; sagotraḥ — 'di ltar b+ha ra dwa dza'i rigs su 'thun pa de bzhin gshegs pa nyi khri byung ngo// yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan sa.pu.8ka/12; savarṇaḥ — rigs mthun mnyam byas sgra dag dang/ /gang yang dman min don can tshig// savarṇatulitau śabdau ye cānyūnārthavācinaḥ kā.ā.324ka/2.60; sabhāgaḥ — gnas brtan kun dga' bo'i sngon gyi rigs mthun par bstan par bya ba la sthavirāryānandapūrvasabhāgapradarśane ca jā.mā.128ka/148; nikāyasabhāgaḥ ma.vyu.1991 (41ka); sadṛśaḥ — de phyir rigs mthun goms nus las/ /dmigs pa med pa nyid du ni//tshe 'di'i 'dod chags sogs 'byung ste//chags sogs nyid phyir phyi ma bzhin// (rāgādayaḥ)…tadanālambanā eva sadṛśābhyāsaśaktitaḥ ihatyā api vartante rāgāditvād yathottare ta.sa.71ka/667;

{{#arraymap:rigs mthun pa

|; |@@@ | | }}