rigs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rigs pa
* kri.
  1. arhati — shes pa po la ngo shes ni/ /bag chags kyis ni byed rigs kyi// jñātari pratyabhijñānaṃ vāsanā kartumarhati ta.sa.12ka/140; bcom ldan de ni bdag gus la/ /bka' drin mdzad par rigs lags so// tanme bhaktasya bhagavan prasādaṃ kartumarhasi sa.du.128kha/236; yujyate — rnam pa yod par snang ba dang/ /shes pa de ni 'dzin par rigs// ākāre sati vijñānaṃ grāhakaṃ tasya yujyate ta.sa.95kha/845
  2. yokṣyate — de lta ma yin na ji ltar dpe bsgrub bya ma tshang nyid du thal bar 'gyur bar rigs anyathā kathaṃ sādhyavikalatāprasaṅgo dṛṣṭāntasya yokṣyate ta.pa.163kha/781;
  • saṃ.
  1. yuktiḥ — su zhig tshul 'di rigs pas dpog byed pa// imaṃ nayaṃ yo'numinoti yuktitaḥ la.a.191ka/164; khas blangs pa dang 'di 'gal phyir/ /'di ltar rigs pas kyang gnod yin// abhyupetavirodho'yamevaṃ yuktyā'vabādhanam ta.sa.106kha/934; gang yang kho bo cag lta bus tshad mas 'thad pa'i don 'dzin pa nyid kyis rigs pa kho na don du gnyer ba ye tu punarasmadvidhāḥ pramāṇopapannārthagrāhitayā yuktimeva prārthayante ta.pa.276ka/1020; lung dang rigs pas rnam dpyod pa/ /sdug bsngal nyid kyi khyad par gyis/ /sdug bsngal rgyu dang de mi rtag/ /la sogs rang bzhin rtogs par mdzad// yuktyāgamābhyāṃ vimṛśan duḥkhahetuṃ parīkṣate tasyānityādirūpaṃ ca duḥkhasyaiva viśeṣaṇaiḥ pra.a.101ka/109; nyāyaḥ — 'das ma thag brjod rigs pa ni/ /rig byed tshad ma min pa'i rgyu// anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam ta.sa.89ka/810; gang phyir der yang 'di 'dra ba'i/ /rigs pa 'di ni brjod par nus// tatrāpi śakyate vaktuṃ yasmānnyāyo'yamīdṛśaḥ ta.sa.109ka/954
  2. nyāyaḥ i. hetuvidyā — rigs pa ni tshul gsum pa'i rtags kyi mtshan nyid rigs pa ste/ 'dod pa'i don grub pa 'dis 'dren cing thob par bya'o zhes byas so// nyāyaḥ trirūpaliṅgalakṣaṇā yuktiḥ, nīyate prāpyate vivakṣitārthasiddhiranena iti kṛtvā vā.ṭī.51ka/3; rigs pa zhes bya gtan tshigs kyi/ /rig pa dang 'gal bstan par bya// virodho hetuvidyāsu nyāyākhyāsu nidarśyate kā.ā.340kha/3.173 ii. = tshul yuktimūlakadṛṣṭāntaviśeṣaḥ — sngar brjod pa'i 'byung po'i tshogs ni rtag pa min par 'gyur te mi'i bdag po mig 'phrul ji bzhin nyid du brtags na med pa zhes pa'i rigs pa las so// no nityaṃ bhūtavṛndaṃ pūrvoktaṃ bhavati narapate śakrajālaṃ yathaiva dṛṣṭanaṣṭamiti nyāyāt vi.pra.46ka/4.47 iii. vyavasthitiḥ — lam 'di nyid kyis gzhan dag kyang/ /rigs pa mtshungs pas dpag par bya// anenaiva pathā'nyacca samānanyāyamūhyatām kā.ā.321ka/1.78
  3. = 'thad pa upapattiḥ— rigs pa 'di nyid kho na yis/ /tshad min pa yang rang las yin// anayaivopapattyā syādaprāmāṇyamapi svataḥ ta.sa.109ka/954; ces zer ba'i dogs pa de yang skyed par mi rigs so//dus nges pa dang ma nges pa las 'gyur bar snang ba dang //'bad par rigs pa dang mi rigs pa'i phyir te/ /pad ma kha 'bye 'dzum la dus nges yod sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca dṛṣṭo hi kālaniyamaḥ kamalaprabodhe sammīlane ca jā.mā.175ka/202; yogaḥ — rigs pa dang ldan pa'i phyir zhes bya ba ni 'thad pa dang ldan pa'i phyir ram thabs dang ldan pa'i phyir ro// yogayuktatvād upapattiyuktatvāt, upāyayuktatvādvā abhi.sphu.252ka/1058; mdor bsdus nas ci rigs par sdug bsngal mthong bas spang bar bya ba nas bsgom pas spang bar bya ba'i bar rnam pa lnga'o// abhisamasya yathāyogaṃ pañcaprakāraṃ duḥkhadarśanaprahātavyaṃ yāvad bhāvanāprahātavyam abhi.sphu.124kha/824
  4. = lugs nayaḥ, nītiḥ — gang na rigs pa'i gzhung ldan 'di 'dra ba//de na mi rigs 'khrul pa ci 'dra ge// iyaṃ vibhūtiśca nayasya yatra tatrānayaḥ kīdṛśavibhramaḥ syāt jā.mā.137ka/159
  5. aucityam — rigs shing brjod pa mkhas pa yi/ /rtsub mo la yang mi rnams dga'// aucityacaturālāpaḥ karkaśo'pi nṛṇāṃ priyaḥ a.ka.362ka/48.54; rigs shing mdzes pa'i spyod pa can/ /chags pa med la su mi dga'// aucityacārucaritaḥ priyaḥ kasya na niḥspṛhaḥ a.ka.360kha/48.37
  6. dik — sngar bshad pa'i rigs pa ni de ma thag tu bshad pa'i tshigs su bcad pa'o// pūrvoktā dik samanantaraślokoktā ta.pa.160kha/774;
  1. (tī.da.) yuktiḥ, pramāṇabhedaḥ — de yod na yod pa nyid kyis de'i 'bras bu nyid du rtogs pa gang yin pa 'di ni rigs pa yin te tadbhāvabhāvitvena yatkāryatāpratipattiriyaṃ yuktiḥ ta.pa.68kha/588
  2. yuktā, vāgbhedaḥ — de bzhin gshegs pa'i gsung ni rnam pa drug cu dang ldan par 'byung ste/ mnyen pa dangrigs pa ni tshad ma dang mi 'gal ba'i phyir ro// tathāgatasya ṣaṣṭyākāropetā vāg niścarati—snigdhā…yuktā pramāṇāviruddhatvāt sū.vyā.183ka/78;
  1. anīyar ( bya ba'i rigs pa karaṇīyam) — las gang bya ba'i rigs pa yang dag par rdzogs pa'i sangs rgyas kyis bsngags pa yāni cemāni karmāṇi karaṇīyāni samyaksaṃbuddhapraśastāni da.bhū.207kha/25
  2. kyap ( bya ba'i rigs pa kṛtyam) — da ltar gyi sems can dag ni phal cher phar mi 'dzin pa mar mi 'dzin pabya ba'i rigs pa mi byed pa etarhi sattvā yadbhūyasā'mātṛjñā apitṛjñāḥ… na kṛtyakarāḥ bo.bhū.134ka/173.

{{#arraymap:rigs pa

|; |@@@ | | }}