rigs rgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rigs rgyud
# kulavaṃśaḥ — kho bo'i rigs rgyud yun ring du gnas par sgrub pa dang kulavaṃśo me cirasthitikaḥ syāt vi.va.207ka/1.81; kulam — yang na yul zhig rigs rgyud ni/ /chad pa'i ngo bo thim pa yin// deśotsādakulotsādarūpo yaḥ pralayo bhavet ta.sa.97kha/867; anvayaḥ — rigs med (? rig byed ) kyang khyed cag gi rigs rgyud rnam par dag par ston pa ma yin no// nāpi vedo nivedayati bhavato'nvayaśuddhim ta.pa.323ka/1113; gotram — yang na khros pas bzlas pa ma btang zhing g.yas phyogs su rtags kyang yod na dgra de 'chi bar 'gyur zhing rigs rgyud 'jig par 'gyur ro// yadi jāpaṃ na tyajate kruddho vā dakṣiṇamūrtaistiṣṭhate sa śatrurmṛyate gotrotsādo bhavati ma.mū.279kha/438
  1. sanābhiḥ — mtshun mchod pa dang rigs rgyud do// sapiṇḍāstu sanābhayaḥ a.ko.172ka/2.6.33; samāno nābhirmūlaṃ kūṭasthapuruṣo sanābhayaḥ ye pitṛkarmaṇi piṇḍabhāgitvena lepabhāgitvena vā parasparaṃ manaḥsampraviṣṭāsteṣāṃ nāmanī a.vi.2.6.33; dra. rigs brgyud/

{{#arraymap:rigs rgyud

|; |@@@ | | }}