rim gro byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rim gro byed pa
* kri.
  1. satkaroti — des de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas de dag mthong nas bsam pa rgya chen pos rim gro byed do/ sa tāṃstathāgatānarhataḥ samyaksaṃbuddhān dṛṣṭvā udārādhyāśayena satkaroti da.bhū.182kha/12
  2. mānayiṣyati — grogs po dag gang la la zhig rgya cher rol pa'i chos kyi rnam grangs 'di glegs bam du bris te 'chang ngamrim gro byed dam yaḥ kaścinmārṣā imaṃ lalitavistaraṃ dharmaparyāyaṃ pustakalikhitaṃ kṛtvā dhārayiṣyati…mānayiṣyati la.vi.214ka/317;
  • saṃ.
  1. paricaryā — bdag bla ma'i zhabs kyi rim gro byed pa'i bde ba yongs su btang nas ji ltar khyim du 'dug par byed kathamahaṃ gurucaraṇaparicaryāsukhaṃ parityajya gṛhe tiṣṭhāmi nā.nā.225kha/7; upakāraḥ — yid brtan rim gro byed pa'i bde ba'ang de las 'thob// viśvāsabhāvamupakārasukhaṃ ca tebhyaḥ prāpnoti jā.mā.145ka/168; upasthānam — 'di ni de bzhin gshegs pa la mchod pa dang rim gro byed pa bla na med pa ste idaṃ ca niruttaraṃ tathāgatapūjopasthānam śi.sa.168kha/166; paricaryācaraṇam — mkhan po dang slob dpon dag la lus kyi rim gro byed pa dang ācāryopādhyāyānāṃ kāyaparicaryācaraṇena śi.sa.168kha/166
  2. śuśrūṣaṇatā — sbyin pa'i gnas rnams la rim gro byed pa'o// śuśrūṣaṇatā sarvadakṣiṇīyeṣu śi.sa.157kha/151; gauravam — bla ma la rim gro byed pa'o// gauravaṃ guruṣu śi.sa.157ka/151
  3. paricārakaḥ — de'i nad g.yog ni nad pa de'i rim gro byed pa'o// tadupasthāyakaḥ tasya glānasya paricārakaḥ bo.pa.70ka/38; paricārikā — byang chub sems dpa' la rim gro byed pa'i lha mo bzhi yod de santi khalu punaścatasro bodhisattvaparicāra(? ri)kā devatāḥ la.vi.37ka/50.

{{#arraymap:rim gro byed pa

|; |@@@ | | }}