rim gyis

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rim gyis
avya. krameṇa — rim gyis de dag cher skyes te/ /chom rkun dar bab nyid du gyur// krameṇa vardhamānau tau prauḍhacauratvamāgatau a.ka.261ka/95.7; chu mig dang mtsho dang mtshe'u la sogs par chu dag rim gyis 'phel ba dang skam pa dmigs so// utsasarastaṭāgādiṣvapāṃ krameṇa vṛddhiḥ śoṣaścopalabhyate sū.vyā.235ka/147; kramāt — tshod ma la sogs sbyin pa la'ang //'dren pas thog mar sbyor bar mdzad//de la goms nas phyi nas ni/ /rim gyis rang gi sha yang gtong// ādau śākādidāne'pi niyojayati nāyakaḥ tatkaroti kramātpaścādyatsvamāṃsānyapi tyajet bo.a.21ka/7.25; kramaśaḥ — shing a mra'i 'bras bu ni rim gyis smin par 'gyur gyi/ cig car ma yin no// āmraphalāni kramaśaḥ pacyante na yugapat la.a.76kha/24; anupūrvam — phung po lnga byung nas lam gyi rgyud lngar rim gyis dengs par 'gyur ro// unmagnaṃ skandhapañcakaṃ gatipañcake'nupūrvaṃ mlāyati da.bhū.220ka/31; anupūrveṇa — dge slong shing sdong po chen po de ni rim gyis rgya mtshor gzhol bar 'gyur/ rgya mtshor 'bab par 'gyur evameṣa bhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ vi.va.146kha/1.35; ānupūrvīkam — mang du ni ma yin zhes bya ba ni rim gyis rgyun du zhugs pa bzhin du ches mang ba ni ma yin no snyam du bsams pa yin no// na bhūyasya iti na bahutarāḥ ānupūrvīkasrotāpannatvādityabhiprāyaḥ abhi.sphu.149ka/868; paripāṭyā — ci cig car ma lus pa rnam par shes pa'i phyir thams cad mkhyen pa yin nam/ 'on te rim gyis te go rims su yin kiṃ yugapadaśeṣapadārthaparijñānāt sarvavit, āhosvit paripāṭyā krameṇa ta.pa.276ka/1020; paripāṭikayā — smra ba po med na rim gyis dran par bya zhingsmra bar bya'o// asati bhāṣaṇake paripāṭikayotsmārya bhāṣeran vi.sū.59kha/76; paryāyeṇa — ji ltar rim gyis skyes bu ni/ /tha dad yul du 'gro ba yang/ /lha sbyin tha dad mi 'gyur te/ /de ltar sgra yang tha dad min// paryāyeṇa yathā caiko bhinnadeśān vrajannapi devadatto na bhidyeta tathā śabdo na bhidyate ta.sa.81ka/751; paryāyāt — gal te rim gyis 'gal med na/ /khyab pa nyid du'ang lta bar gyis// paryāyādavirodhaśced vyāpitvādapi dṛśyatām ta.sa.81ka/751; śanaiḥ — de ni dang po phyis nyid (? bzhin ) du/ /mchongs min lus mi mthun pa'i phyir//rtsol bas rim gyis mi mthun pa//bsal na rang stobs nyid du gnas// tasyādau dehavaiguṇyāt paścādvadavilaṅghanam śanairyatnena vaiguṇye niraste svabale sthitiḥ pra.vā.112kha/2.130; rim gyis de yi mig g.yas ni/ /mthon por 'gro ba'i mkhar bgrod kyis/ /mchu yis phyung zhing rab phyung nas/ /yang dang yang du rab tu btang// uccairgativihaṅgo'sya dakṣiṇaṃ nayanaṃ śanaiḥ utpāṭyotpāṭya tuṇḍena protsasarja punaḥ punaḥ a.ka.16ka/51.23; śanaiḥ śanaiḥ — de lta na ni 'o na bcom ldan 'das thams cad mkhyen pa yin nam ma yin zhes bya ba 'di yang rim gyis mi brjod par gyis shig evaṃ tarhi idamapi śanaiḥ śanairavaktavyaṃ kriyatām—sarvajño vā na vā bhagavān abhi.bhā.90ka/1213; śanakaiḥ — tshong pa rim gyis rang yul du/ /song nas svadeśaṃ śanakairvaṇik gatvā a.ka.314kha/40.82. rim gyis rim gyis śanaiḥ śanaiḥ — rim gyis rim gyis zhes smos pa ni shAkya bu'i mtshungs pa dag rab tu 'khrug pa yongs su spangs pa'i phyir ro// śanaiḥ śanairgrahaṇaṃ samānaśākyaputrīyaprakopaparihārārtham abhi.sphu.322kha/1213.

{{#arraymap:rim gyis

|; |@@@ | | }}