rin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rin
# mūlyam — 'di dag tshong 'dus nas 'ongs pa'i/ /rin gyis nyos pa tsam du zad// haṭṭāgatānāmeṣāṃ tu mūlyena krayamātrakam pra.a.48kha/55; de yi ched du rna ba'i rgyan//sa yi rin du rab tu phul// pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam a.ka.175ka/19.135; mdor na dpa' bo'i rin du ni/ /ji ltar 'dod pa de la bya// yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ ma.mū.275kha/432; rin ma phul adattamūlyam vi.sū.72ka/89; rin dang gzhal bya ba kra ya// mūlyaṃ vasno'pyavakrayaḥ a.ko.200ka/2.9.79; mūlenānāmyam anabhibhavanīyaṃ mūlyam a.vi.2.9.79; paṇyaḥ — rin du 'os pa de sbyin mdzod// paṇyārho'sau samarpyatām a.ka.289kha/107.16; paṇaḥ — pa Na sho sogs rgyal byas gla/ /rin dang nor la yang de 'o// paṇo dyūtādiṣūtsṛṣṭe bhṛtau mūlye dhane'pi ca a.ko.221ka/3.3.46; paṇyata iti paṇaḥ paṇa vyavahāre stutau ca a.vi.3.3.46; niṣkrayaḥ — de yi rin du rgyal srid nyid kyang sbyin// tanniṣkrayaṃ rājyamapi prayacchan jā.mā.191kha/223; krayaḥ — der mi'i snying dang khrag dang rus pa dang rkang dag nga la dgos na/ de'i rin gyis nyor byin cig tatra me puruṣasya hṛdayena kṛtyam, lohitena ca asthimajjayā ca taddāsyasi tvaṃ krayeṇa a.sā.435kha/245
  1. śulkaḥ, o kam — nged kyi brgyud kyi bu mo rnams/ /rin ni shin tu che ba ste// vaṃśe'smākaṃ tu kanyānāṃ śulkamādīyate mahat a.ka.185ka/21.10; bram zes bu mo'i rin rnams ni//ma lus kha yis blangs pa'i tshe// brāhmaṇenākhile tasmin kanyāśulke pratiśrute a.ka.185ka/21.13.

{{#arraymap:rin

|; |@@@ | | }}