rin chen 'od

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rin chen 'od
* saṃ. ratnaprabhā, ratnasya prabhā — rin chen 'od kyis sa gzhi dag/ /brgyan pas phyag 'tshal byas pa la// praṇāmaṃ cakratū ratnaprabhābhūṣitabhūtalau a.ka.271ka/33.17;
  • nā.
  1. ratnaprabhaḥ i. bodhisattvaḥ — byang chub sems dpa' sems dpa' chen po 'jam dpal gzhon nur gyur pa dangbyang chub sems dpa' rin chen 'od dang mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena…ratnaprabheṇa ca sa.pu.2kha/1; byang chub sems dpa' sems dpa' chen po shes pa dam pa'i ye shes dangrin po che'i 'od dang jñānottarajñāninā ca bodhisattvena mahāsattvena… ratnaprabheṇa ca ga.vyū.275kha/2 ii. devaputraḥ — lha'i bu zla ba dangrin chen 'od dang candreṇa ca devaputreṇa…ratnaprabheṇa ca devaputreṇa sa.pu.3ka/2
  2. ratnaprabhā i. śreṣṭhidārikā — de'i tshe tshong dpon gyi bu mo rin chen 'od ces bya ba bu mo drug cu'i 'khor dang ldan pazhig mchod sbyin gyi ra ba chen po der 'ongs te tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe sannipatitā'bhūt ga.vyū.173ka/254 ii. lokadhātuḥ — de'i tshe de'i dus na 'jig rten gyi khams rin po che'i 'od ces bya ba zhig byung ste tena kālena tena samayena ratnaprabhā nāma lokadhātuḥ ga.vyū.190kha/272.

{{#arraymap:rin chen 'od

|; |@@@ | | }}