rin chen snod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rin chen snod
maṇibhājanam — de dag thos nas gzhon nu mas/ /bos te rin chen snod du ni/ /phog nas blugs te gus pa yis/ /sbrang rtsi'i 'o thug de la phul// etadākarṇya kanyābhyāmāhūya maṇibhājane avatīryārpitaṃ bhaktyā tadasmai madhupāyasam a.ka.225kha/25.13; ratnapeṭā — rin chen snod ni phye ba ltar/ /sangs rgyas nyid ni yang dag bstan// vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam sū.a.152kha/37; ratnakaraṇḍakaḥ — rin chen snod nyid durnam par gzhag sthāpitaṃ… ratnakaraṇḍake gu.si.3kha/8.

{{#arraymap:rin chen snod

|; |@@@ | | }}