rin po che'i phyag rgya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rin po che'i phyag rgya
pā. ratnamudrā
  1. hastamudrāviśeṣaḥ — sor mo lnga po rnams kyi dbus su gung mo byas nas steng du brkyang pa'i phyag ces pa ni rin po che'i phyag rgya'o// pañcāṅgulīnāṃ madhye madhyamāṃ kṛtvā ūrdhvaṃ pāṇāviti ratnamudrā vi.pra.176ka/3.181; rin po che'i phyag rgyas gza' rnams dang pad+ma'i phyag rgyas klu rnams dang 'khor lo'i phyag rgyas yi dwags rnams spyan drang bar bya ste grahāṇāṃ ratnamudrayā, nāgānāṃ padmamudrayā, pretānāṃ cakramudrayā āvāhanaṃ kṛtvā vi.pra.111kha/3.35
  2. samādhiviśeṣaḥ ma.vyu.507 (12ka).

{{#arraymap:rin po che'i phyag rgya

|; |@@@ | | }}