rin po che snang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rin po che snang ba
nā.
  1. ratnāvabhāsaḥ, kalpaḥ — bskal pa de ni rin po che snang ba zhes bya bar 'gyur ro// ratnāvabhāsaśca nāma sa kalpo bhaviṣyati sa.pu.56ka/99
  2. ratnaprabhāsam, nagaram— yul 'khor skyong rgyal po 'od zer ldan de rgyal po'i pho brang gang na gnas pa rgyal po 'od zer ldan de'i grong khyer rin po che snang ba zhes bya bayod do// tasya khalu punā rāṣṭrapāla rājño'rciṣmato ratnaprabhāsaṃ nāma nagaramabhūdrājadhānī, yatra sa rājā arciṣmān prativasati rā.pa.243kha/142
  3. ratnābhaḥ, āvāsaḥ — 'dir gnas gang na rin po che rnams kyis snang ba'i gnas de ni rin chen snang ste/ lha ma yin dang klu'i 'jig rten de nas 'og tu dpag tshad stong phrag nyi shu rtsa lnga'i tshad de rin chen snang de nas gseg ma'i chu ni dmyal bar nges par brjod de iha ratnairyasminnāvāse ābhāḥ, sa āvāso ratnābhaḥ; tasmādasuranāgalokāt pañcaviṃśatsahasrādadho yojanamānam; tasmāt ratnābhāt śarkarāmbho nigadito narakaḥ vi.pra.169kha/179
  4. ratnadyutiḥ, granthaḥ — rdo rje rnam par 'joms pa zhes bya ba'i gzungs kyi dkyil 'khor gyi cho ga rin chen snang ba zhes bya ba vajravidāraṇānāmadhāraṇīmaṇḍalavidhiratnadyutināma ka.ta.2932.

{{#arraymap:rin po che snang ba

|; |@@@ | | }}