ring gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ring gnas
* vi. dūrasthaḥ — ring na gnas pa'i sgra brnyan bzhin/ /rtsed mo byed par smras sam ci// krīḍadbhirupadiṣṭāḥ syurdūrasthapratiśabdakaiḥ ta.sa.118ka/1020; kye ma gti mug gyis bcings pas/ /rmongs pa ring du gnas pas kyang //lus can rnams la snang ba sgrib//sprin gyi rnam par 'gyur bas bzhin// aho mohānubandhena dūrasthairapi dehinām ālokaśchādyate mūrkhairmeghairiva vikāribhiḥ a.ka.88kha/9.24; dūravartī — 'phral la nyo ba yongs btang nas/ /ring na gnas la bsgugs pa na/ /zong 'grems sa ru smad 'tshong ma//'phreng ba bzhin du myur du bskam// sadyaḥkrayaparityāgā dūravartipratīkṣayā mālā ivāśu śuṣyanti veśyāḥ paṇyaprasārake a.ka.9kha/50.94; dūrasthitaḥ — ring du gnas na'ang de dag la/ /legs par byas pa'ang mtshungs pa yin// saṃskāraḥ sa samānaśca teṣu dūrasthiteṣvapi ta.sa.95ka/841; cirasthaḥ — ring du gnas kyang mdza' gcugs med//skye gnyis ldan pa ne tso bzhin// cirasthā api niḥsnehāḥ śukā iva dvijātayaḥ a.ka.147ka/14.94; cirasthitikaḥ — ming ni 'di zhes bya'o// … 'di srid cig tu ring du gnas so// evaṃnāmā… evaṃcirasthitikaḥ da.bhū.200ka/22; bdag gi rigs rgyud ring du gnas par shog shig kulavaṃśo me cirasthitikaḥ syāt a.śa.9ka/8; ārādavasthitaḥ — chu sogs nang du zhugs pa 'di/ /gzugs ni ring du gnas pa yin// jalādyantargataṃ cedaṃ bimbaṃ tvārādavasthitam ta.sa.92kha/846; bahiṣkṛtaḥ — tshangs la gang dag sdang ba ni/ /sdig can rig byed las ring gnas/ /rig byed skyon dang yon tan tshig/ /ngo tsha med par ji ltar brjod// ye tu brahmadviṣaḥ pāpā vedāddūraṃ bahiṣkṛtāḥ te vedaguṇadoṣoktīḥ kathaṃ jalpantyalajjitāḥ ta.sa.77ka/721;

{{#arraymap:ring gnas

|; |@@@ | | }}