ring mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ring mo
vi. dīrghaḥ — de nas sems can de dus ring mo zhig 'das pa dang mi dga' bar gyur nas sems can gzhan dag kyang 'dir bdag dang skal ba mnyam par skyes kyang ci ma rung du sred pa skyes so// atha tasya sattvasya dīrghasyādhvano'tyayāt tṛṣṇotpannā, aratiḥ sañjātā— aho batānye'pi sattvā ihopapadyeran mama sabhāgatāyām abhi.sphu.94ka/770; unnataḥ — mtho dang mthon po ring mo dang/ /ring dang rtse mo bsgreng dang mtho// uccaprāṃśūnnatodagrocchritāstuṅge a.ko.211ka/3.1.70; unnamatyūrdhvamityunnataḥ ṇama prahvatve śabde ca a.vi.3.1.70.

{{#arraymap:ring mo

|; |@@@ | | }}