rjes
Jump to navigation
Jump to search
- rjes
-
*saṃ.
- padam, cihnam — javena vrajatastasya vijane padapaṅktibhiḥ gatiṃ matvā mahāmātyastūrṇaṃ paścāt samāyayau a.ka.66.46; sen rjes nakhapadam kā.ā.2.286; dra. rkang rjes/ sen rjes/
- = rjes su 'gro ba anvayaḥ — rjes su shes pa anvayajñānam abhi.bhā.44kha/1040;
- avya. = rjes la/ rjes las/ rjes su anantaram — pratyakṣānantarodbhūtasamāropanivāraṇāt ta.sa.48ka/475; itiśabdo'dhyāhāryaḥ, sa ca nāstītyasyānantaraṃ draṣṭavyaḥ ta.pa.174kha/806; paścāt — liṅgagrahaṇasambandhasmaraṇasya paścāt mānam anumānam nyā.ṭī.40ka/39; ante — dus ston gyi rjes la mahasyānte vi.sū.72ka/89; kla klo'i rjes la mtshon gyis 'khrug mlecchānte śastrasaṃkṣomaḥ la.a.188ka/158; pṛṣṭhataḥ — 'jig rten las 'das pa'i rjes las thob pa 'jig rten pa'i ye shes lokottarapṛṣṭhalabdhaṃ laukikaṃ jñānam sū.a.170kha/63; ūrdhvam — svīkārādūrdhvaṃ yad gārdhyaṃ mātsaryaṃ sa āgrahaḥ nyā.ṭī.89kha/248; anu — de'i rjes la tadanu vi.sū.83kha/101; lo'i rjes su anuvarṣam vi.sū.52ka/67;
- vi. param — de rjes la tataḥ param ta.sa.100kha/887.
{{#arraymap:rjes
|; |@@@ | | }}