rjes su 'brangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su 'brangs pa
= rjes 'brangs
  • kri. anugacchati — snyan ngag mkhan po don mthun gyi/ tshogs kyang 'di yi rjes su 'brangs kavisārthaḥ samagro'pi tamenamanugacchati kā.ā.1.100; anuvartate — pūrvābhiprāyaṃ ca santatiranuvartate sattvānām abhi.bhā.73kha/1155;
  • saṃ. anusāraḥ — tatsambandhānusāreṇeti tasyākṣasya sambandhānusāreṇa ta.pa.13ka/471; anusaraṇam — iha dṛśyamānadvārapradeśasahitaḥ sarvo'pavarakābhyantaradeśo dharmī sādhyapratipattyanusaraṇāt nyā.ṭī.56kha/131; anuvartanam — rgyal po'i rjes 'brangs nyon mongs pa/ shin tu skyo ba'i yid can gyis rājānuvarttanakleśanirviṇṇena manasvinā kā.ā.2.339;
  • vi. anucaraḥ — antarbāṣpaściramanucaro rājarājasya dadhyau me.dū.141kha/1.3; anugataḥ — vaśyendriyānanugatāniva bhikṣulakṣmyā jā. mā.31/17; anusyūtaḥ — gzhan gyi rnam pa rjes su 'brangs pa anyākārānusyūtaḥ vā.ṭī.79ka/35; anusārī, o riṇī — lokastu prāyaśastatsaṃskārānusārī tato na bhavati pra.a.91ka/98; gāvyāderapi gobuddhirmūlaśabdānusāriṇī ta.sa. 97ka/866; anupātinī — rigs pa'i rjes 'brangs yuktyanupātinī ta.sa.15ka/173.

{{#arraymap:rjes su 'brangs pa

|; |@@@ | | }}