rjes su 'brel ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su 'brel ba
*kri. anubadhnāti — tadanubadhnātīti tadanubandhinī nyā.ṭī.84kha/229; anubadhyate — sāmānyabuddhiścāvaśyaṃ vikalpenānubadhyate pra.vā.2. 194;
  • saṃ. anubandhaḥ — janmāntarānubandhena dveṣo'sya na nivartate a.ka.45.54; anubandhaḥ punaḥ kleśāntarasyotpādānukūlyenāvasthānam abhi.sphu.89ka/762; sumāgadhāyāḥ kuśalānubandhaṃ…vilokya a.ka.93.82; anuṣaṅgaḥ — sa ca nāmānuṣaṅgo vikalpasya saṅketābhyāsamantareṇa na sambhavati ta.pa.106kha/664; sattvadṛṣṭyupagūḍhāstu viparyāsānuṣaṅgataḥ ta.sa.127kha/1096; anusyūtiḥ — abhāve cīvarakaraṇābhiprāyeṇānusyūtestadeva vi.sū.66kha/83; samāgamaḥ — yataḥ parigraha āgrahāparavyapadeśaḥ tatprāptitṛṣṇākṛtaḥ parigrahaścāyaṃ janmasamāgamaḥ pra.a.126ka/134; saṅgamaḥ — kākaḥ padmavane prītiṃ prāpnoti na hi tādṛśīm yādṛśīmaśucisthānaviniveśitasaṅgamaḥ pra.a.144kha/154; anuvartanam — anubandho'nuvartanam sadānuvartanādupakāriṇī yasya sattā pra.a.58ka/66; anusandhānam — rasāyanasya sāmyātta tṛpteśca na bhavedapi yathābhyastānusandhānaṃ sarvavyākhyādayostvataḥ pra.a. 75kha/83;
  • vi. anubaddhaḥ — kathaṃ nāmāyaṃ lokaḥ…satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati sū.a.145kha/24; nibaddhaḥ — tasyā vastunibaddhāyāḥ ko bādhāṃ maṃsyate jaḍaḥ ta.sa.89ka/809; pratibaddhaḥ— icchāmātrapratibaddhatvād vākyasya ta.pa.134ka/2; sannibaddhaḥ — janmāntaropacitapātakasannibaddhaṃ śrutvā a.ka.45.55; anusambaddhaḥ — sahacāriṇetyanusambaddhacāriṇā anyonyanairantaryeṇa sū.a.187ka/84; anuprabaddhaḥ — imāni pañcendriyāṇi sahitānyanuprabaddhāni sarvabuddhadharmān paripūrayanti śi.sa.171ka/168; anuṣaktaḥ — ming dang rjes su 'brel ba nāmānuṣaktaḥ ta.pa.106kha/664; anugataḥ — aṇavo'nugatāścaite dvidhā cāpyanuśerate abhi.ko.5.39; āryadhāraṇīśvararājasūtranidānaparivartānugatāni trīṇi padāni veditavyāni ra.vi.75kha/3; samanvitaḥ — na śabdaghaṭayorasti viśeṣaṇasamanvitā pra.a.41ka/47; anusahitaḥ ma.vyu.2169; anusaṃhitaḥ — krośamanu gacchato'syāmanusroto'nusaṃhitaṃ pratyavekṣaṇāt tena pravṛttiḥ vi.sū.39ka/49; ma.vyu.2169; vyanusṛtaḥ — mi rtag nyid dang rjes 'brel zhing anityatāvyanusṛtām śa.bu., kā.6; anubandhī, o dhinī — gdug pas rjes su 'brel ba krauryānubandhī a.ka.38.118; yon tan gyis rjes 'brel spobs pa guṇānubandhi pratibhānam kā. ā.1.104; anurodhinī — yogyatā cecchāmātrānurodhinī pra.a.243.5/531; anuparivartī — rtag tu rjes su 'brel bar 'gyur sadānuparivartī bhavati ma.vyu.2162; kṛ. anurundhan — tacca sāmānyavijñānamanurundhan vibhāvyate pra.vā.2.23.

{{#arraymap:rjes su 'brel ba

|; |@@@ | | }}