rjes su 'gro ba
Jump to navigation
Jump to search
- rjes su 'gro ba
-
= rjes 'gro
- kri. = rjes su 'gro anugacchati — anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati abhi.bhā.11ka/899; anveti — re zhig khyod gdong pad+ma yi/ rjes 'gro padmaṃ tāvattavānveti mukham kā.ā.2.20; anuvartate — yadbhāve'pi yannānuvartate, tat tasmādatyantaṃ bhinnam vā.ṭī.94ka/54;
- sa. anugamaḥ — rtogs pa'i rjes su 'gro ba bodhānugamaḥ ta.pa.89ka/631; anugatiḥ — rtogs pa'i rjes su 'gro ba bodhānugatiḥ ta.pa.89ka/631; ekasyāpi hi rūpasyānugame sarvātmanānugatiḥ syāditi bhāvaḥ ta.pa.144kha/17; anvayaḥ — tasyā anvayaḥ anugamo yato bālasyāpyasti ta.pa.2kha/450; anuvṛttiḥ — tasya traiguṇyasya bhāve'pi viśeṣasyānanuvṛtteḥ kāraṇāt vā.ṭī.94ka/54; anugamanam — apetavyaktīnāmapi jātīnāṃ tacchrutibhyo nityamanugamanaprasaṅgāt pra.vṛ.176-4/30; anuyānam — dharmamukhasroto hi dharmamukhānuyānam sū.a.212kha/117;
- pā. anvayaḥ
- liṅgasya rūpabhedaḥ — trirūpaliṅgākhyānamiti trīṇi rūpāṇi—anvayavyatirekapakṣadharmatvasaṃjñakāni yasya tat trirūpam nyā.ṭī.61ka/150; rjes su 'gro ba ni mthun pa'i phyogs la yod pa'o ldog pa ni mi mthun pa'i phyogs la med pa'o anvayaḥ sapakṣe satvam,vyatirekaḥ vipakṣāsattvam ta.pa.26kha/500
- vyāptibhedaḥ — rjes su 'gro ba dang ldog pa anvayavyatirekau pra.a.10.4/20;
- vi. anugaḥ — gamakānugasāmānyarūpeṇaiva tadā gatiḥ pra.vā.2.61; dharmānugā te sahacāriṇīyaṃ patnī a.ka.65.76; anulomaḥ — saptāpagāścānulomapratilomābhidho'mbudhiḥ a.ka.6.68; anugataḥ — kāraṇānugataṃ kāryam pra.a.34kha/39; sattvādyanugataṃ vyaktaṃ na siddhaṃ naḥ kathañcana ta.sa.3ka/44; anuyātaḥ — iti nyāyānuyātamidaṃ pratyakṣalakṣaṇamācakṣate kuśalāḥ ta.pa.241kha/197; anugatikaḥ — song ba'i rjes su 'gro ba gatānugatikaḥ a.ka.8.8; gatānugatikatvena prasiddhiśaraṇo janaḥ a.ka.62.30; anugāmī — na hi padārthatvaṃ nāma ṣaṭsu padārtheṣvaparamasti, yena ‘padārthaḥ padārthaḥ’ ityanugāmī pratyayo bhavet ta.pa.295kha/302; ta.sa.94ka/853; anuyāyī — vyaktayo nānuyāntyanyadanuyāyi na bhāsate pra.vṛ.174-3/25; anugāminī — mṛtsuvarṇatvādijātiścaiṣāmekānugāminī dṛṣṭā ta.pa.164kha/49; anusāriṇī — nanu buddhiḥ karmānusāriṇīti pra.a.127kha/136;
- kṛ. anugacchan — kuśalamūlapratyayabhūtamātmānaṃ sarvajagatyanugacchan śi.sa. 16kha/17.