rjes su 'jug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su 'jug pa
*kri. anuvartate — astīti pratyayo yaśca sattādiṣvanuvartate ta.sa.28kha/302; anupravartate — manaḥ sahitamātmātmīyagrāhābhiniveśamanyanākāreṇānupravartate la.a.106ka/52; āvartate — yadvā pradhvaṃsalakṣaṇaṃ nāśaṃ kurvāṇo nāśayati mudgarādivadityatrāpi tulyā eva vikalpāḥ punarāvartante ta.pa.227kha/170; anupraviśati — evameva mahāmate vāgvikalparutapradīpena bodhisattvā mahāsattvā vāgvikalparahitāḥ svapratyātmāryagatimanupraviśanti la.a. 116kha/63; anvāviśati — na caivaṃ vyaktayaḥ parasparamanvāviśanti ta.pa.15ka/476; anusarati — yanna vivadati tacchramaṇadharmamanusarati śi.sa.146ka/140; *anuprayacchati — yatpunarekatyaṃ pratisaṃharati…ekatyamanuprayacchati śrā.bhū./58; anuvarttyate — bhedena lokayātrā bhedalokayātrā, sā'nuvarttyate yenaikātmyena tattathoktam ta.pa.72kha/597; anupraviśyate — sa cārtho rutenānupraviśyate pradīpeneva dhanam la.a. 116kha/63;
  • saṃ.
  1. = rjes su 'brel ba anuvṛttiḥ — sāmānyameva sattākhyaṃ samasteṣvanuvṛttitaḥ ta.sa.27ka/292; tatrānuvṛttibuddhiḥ caturṣvapi ‘abhāvo'bhāvaḥ’ ityekākāraḥ pratyayaḥ ta.pa.62kha/577; sacivau…cittānuvṛttikuśalau a.ka.40.70; kathamanuvṛttitaḥ ? laukikānāṃ śrāvakapratyekabuddhānāṃ cānuvṛttyā tadupasaṃhitasmṛtyupasthānabhāvanāttebhyastadupadeśārtham sū.a. 225ka/135; anubandhaḥ — anubandho'nuvartanam, sadānuvarttanādupakāriṇī yasya sattā pra.a.58ka/66; anurodhaḥ — etena samayābhogādyantaraṅgānurodhataḥ ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ pra.vā.2.6; anuvartanam — asmin satīdaṃ bhavati iti sadānuvartanamāha pra.a.59ka/67; apramādo yatsvacittasya damanam, paracittasyārakṣā, kleśarateraparikarmaṇā, dharmarateranuvartanam śi.sa.191kha/191; ‘ardharātre…mayā praboddhavyam’ iti svaped sa pūrvābhiprāyānuvartanāt santateḥ, tasminneva kāle prabuddhyate abhi.sphu.298ka/1155; śaktāśaktasvabhāvasya sarvadā hyanuvarttanāt tadā tadbhāvivijñānaṃ bhavenno vā kadācana ta.sa.55ka/534
  2. = rjes su 'gro ba anugamaḥ — tasyā anvayaḥ anugamo yato bālasyāpyasti ta.pa.2kha/450; ta.sa. 29ka/308; anvayaḥ — rjes su 'jug pa can anvayinī ta.sa.28kha/305; samanvayaḥ — rjes su 'jug pa ma yin pa asamanvayaḥ ta.sa.29ka/307; anubandhaḥ — tasyānubandho'nugamanam, sādhanamātrasya bhāve bhāvaḥ sādhyasya nyā.ṭī.85kha/236; anusāraḥ — śrutānusārapratipattisārāstarantyakṛcchreṇa ca janmadurgam jā. mā.381/224; anusaraṇam — nāstyeṣāmaniśaṃ janānusaraṇe mārgāvarodhaḥ kvacit a.ka.50.32; dharmavṛttānusaraṇasmaraṇāya mahītale ucitaṃ lakṣaṇaṃ kiṃcit sa yayāce śatakratum a.ka.16.8
  3. anupraveśaḥ — parasparasvabhāvānupraveśalakṣaṇatvādabhedasya ta.pa.183ka/827; anvāveśaḥ — anvāveśe vā viśvamekameva rūpaṃ jātamiti sāmānyasyaivābhāvaprasaṅgaḥ ta.pa.15ka/476
  4. anupravarttanam — buddhānāmutpādaḥ, saddharmadeśanā, deśitānāṃ dharmāṇāmavasthānam, avasthitānāṃ cānupravarttanam śrā.bhū.4ka/7
  5. anvetṛtvam — vyāpāreṇa hi sarveṣāmanvetṛtvaṃ pratīyate ta.sa.55ka/531; anuvartanatā — saṃrañjanīyadharmeṣvanuvartanatā śi.sa. 103ka/102;
  • vi. anugaḥ — asmadgatācārapathānugānāṃ bhavedavasthā mama kā prajānām jā.mā.82/48; durākhyātasiddhāntānugabuddhayaḥ ta.sa.7kha/96; anugataḥ — tathā cābhāvavijñānaṃ nābhāveṣu virudhyate dhvanirvā'nugato'narthasaṃketānugamāt tayoḥ ta.sa.29ka/308; anusṛtaḥ — lokacitreṣu chandarāgānusṛtaḥ śrā. bhū./189; anucaraḥ — so'nena…pūrvakālakaraṇīyena sahānucareṇa pramādena samanvāgato nidrāsukhaṃ…ca svīkaroti śrā.bhū./47; anuvartakaḥ — sa nityamanuvartako na bhavatīti na tannivṛtyāpi tannivṛttiḥ pra.a.58ka/66; anugāmī — na sāmānyaṃ prasiddhyati anugāmyekamadhrauvyaviviktaṃ ca kramodayāt ta.sa.28kha/302; anuyāyī — na cānuyāyi teṣviṣṭamanyat ta.sa. 30ka/314; anuvarttī — kāmānuvarttī loko'yam a.ka.29.37; anuparivartī — sarvajñānapurojavānuparivartyartheṣu ra.vi.3.15; sems kyi rjes su 'jug pa cittānuparivartī ma.vyu.2168; anugāminī — ghaṭa ityādikā buddhistebhyo yuktā'nugāminī ta.sa.29kha/309; anusāriṇī — icchāracitasaṃketabhedābhogānusāriṇī ta.sa.29kha/310; anubandhinī — tatsambandhisvabhāvamātrānubandhinī taddeśasannihitasvabhāvatā nyā.ṭī.84kha/229; anukāriṇī — mithyābuddhiśca sarvaiva pradhānārthānukāriṇī ta.sa.25kha/272.

{{#arraymap:rjes su 'jug pa

|; |@@@ | | }}