rjes su brjod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su brjod pa
*kri. anubhāṣate — paroktamanubhāṣate a.ka.8.8; anūdyate — ‘yadupalabdhilakṣaṇaprāptaṃ…sannopalabhyate’ ityanena dṛśyānupalambho'nūdyate nyā.ṭī.62kha/154; anubrūyāt — yon tan brjod na rjes su brjod guṇān brūyādanubrūyāt bo.a.
  1. 76;
  • saṃ. anuvādaḥ — tatra pratijñāprayoga eva tāvannāsti, kutastadanuvādātmakasya nigamanasya ta.pa. 33kha/515; anubhāṣaṇam — vyājādibhiḥ prakṣepo moṣaṇaṃ ca paravyāmohanānubhāṣaṇaśaktivighātādihetoḥ vā.ṭī.104ka/65; anuvyāharaṇam — atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt a.sā.36kha/21.

{{#arraymap:rjes su brjod pa

|; |@@@ | | }}