rjes su dpag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su dpag pa
= rjes dpag
  • saṃ.
  • pā. anumānam, pramāṇabhedaḥ — pratyakṣamanumānaṃ ca ta.sa.45ka/448; anumānaṃ dvidhā…parārthānumānaṃ śabdātmakam, svārthānumānaṃ tu jñānātmakam nyā.ṭī.47ka/89
  1. anumitiḥ — vivakṣā ca vaktṛsantānavarttinī, tasyā eva vivakṣāyā anumitiśca śrotṛsantānagateti vivakṣānumitī ta.pa.321kha/358; anumā — rjes su dpag pas rjes su dpag pa'i rjes dpag anumānānumitānumā pra.a.48kha/56
  2. anumeyatvam — sā hi kāryānumeyatvāt tadbhedamanuvartate ta.sa.82kha/761
  3. nā. anumaineyaḥ, nigamaḥ — abhiniṣkrānto bodhisattvo'tikramya śākyānatikramya kroḍyānatikramya mallān maineyānāmanuvai (mai) neye nigame ṣaṭsu yojaneṣu la.vi.109kha/163;

{{#arraymap:rjes su dpag pa

|; |@@@ | | }}