rjes su lta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su lta ba
*saṃ. anupaśyanā, prajñā — kā punaḥ anupaśyanā ? prajñā tayā hi tadvānanupaśyaḥ kriyate yataścoktam, ‘adhyātmaṃ kāye kāyānupaśyī viharati’ iti abhi.bhā.12ka/904; bodhisattvo vedanāsu vedanānupaśyanāsmṛtyupasthānaṃ bhāvayan śi.sa.129kha/125;

{{#arraymap:rjes su lta ba

|; |@@@ | | }}