rjes su mthong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su mthong ba
*kri. samanupaśyati — sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca…bahujanaparitrāṇatāṃ ca samanupaśyati da.bhū.196ka/19;
  • saṃ. anudarśanam — punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye la.a.70kha/19.