rjes su mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su mthun pa
= rjes mthun
  • saṃ.
  1. anukāraḥ — kāntaṃ te vasudhāsudhākarakalākośānukāraṃ vapuḥ a.ka.68.37; anukṛtiḥ — ityātmavṛttānukṛtipravṛttaṃ gāyatyudāraṃ sarasena tasmin a.ka.59.139; anulomanam — tallokāyatapakṣānulomanameva ta.pa.90ka/633
  2. ānurūpyam — ityevaṃ yathāsvamupapattyā ānurūpyeṇa jñānaṃ bhavat ta.pa.307kha/1076; ānukūlyam — ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ a.ka.24.119; anakūlatā — asahāyānāṃ dṛṣṭīnām āsyānukūlatā avasthānānukūlatā abhi.sphu.128kha/832; ānuguṇyam — na tadbhūmikāḥ pratyayāstadupapattaye ānuguṇyena vartante abhi.sphu.107kha/793; anuguṇyam ma.vyu.2673; ānulomyam — pavanasyānulomyena jagmatuḥ a.ka.6.115;
  • vi. anurūpaḥ — asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti a.sā.161kha/91; ityuktamākarṇya guṇānurūpam a.ka.6.179; anukūlaḥ — abhūtakalpo yo na lokottarajñānānukūlaḥ kalpaḥ sū.a.170kha/63; anukūlānile kāle a.ka.89.9; anuguṇaḥ — mdor bstan rjes su mthun par ni/ gal te rjes bstan ma byas na uddeśānuguṇo'rthānāmanudeśo na cetkṛtaḥ kā.ā.3. 144; anukalyaḥ — vyavadānānukalyaparigraheṇa prāptihetumiti abhi.sa.bhā.20kha/27; anusahitaḥ — kālena satkṛtyānupūrvamanusandhyanusahitam bo.bhū.64ka/75; anuvarttī — 'dul ba dang rjes su mthun pa vinayānuvarttinā śrā.bhū./38; dakṣiṇaḥ — bāhurmama vibhātyeṣa dakṣiṇaḥ so'rthidakṣiṇaḥ a.ka.35.34; anugaḥ — dharmānugā tasya hi daṇḍanītiḥ jā.mā.144/84; anugataḥ ma.vyu.2181; anulomaḥ — rjes su mthun pa'i yi ge anulomalipiḥ la.vi.66kha/88; rjes su mthun par bgrang ba anulomagaṇanā śrā.bhū./223; ānulomikaḥ, o kī — dharmaṃ deśayati yuktaiḥ padavyañjanaiḥ sahitairānulomikaiḥ…nipakasyāṅgasaṃbhāraiḥ bo.bhū.78kha/101; yathādhigatāmevānulomikīmavavādānuśāsanīmanupravarttayanti śrā.bhū.4kha/8; anukāriṇī — lajjamāneva vinayādābhijātyānukāriṇī a.ka.79.11;
  • avya. anu — rjes su mthun pa'i chos sgrub pa anudharmapratipattiḥ ma.bhā.20ka/5.1.

{{#arraymap:rjes su mthun pa

|; |@@@ | | }}