rjes su rtogs pa
Jump to navigation
Jump to search
- rjes su rtogs pa
-
*kri. anugamyate — yasmin rūpe pratyakṣasya sākṣātkāritvavyāpāro vikalpenānugamyate tat pratyakṣam nyā.ṭī.43kha/65;
- saṃ. anugamaḥ — anuttarāyāṃ samyaksaṃbodhau bhūtānugamena saṃdarśayitavyam a.sā.169ka/95; avabodhaḥ — tato bhāvyarthaviṣayaṃ viṣayāntaragocaram pramāṇamadhyāropeṇa vyavahārāvabodhakṛt pra.a.4ka/5; anubodhaḥ — ātmānubodhāt sū.a.249ka/167; tadanubodho bodhiriti dvitīyaṃ bodhipadam ra.vi.87kha/25; anubodhanā — yaivaṃ suvikrāntavikrāmin prajānanā anubodhanā ajānanā, iyamucyate prajñā su.pa.24ka/4; anvayaḥ — rjes su rtogs pa'i shes pa anvayajñānam abhi.sa.bhā.56ka/77;
- vi. anugāmī — pareṣāmanubodhāya tadanugāmimārgavyupadeśakaraṇāt ra.vi.78ka/8.
{{#arraymap:rjes su rtogs pa
|; |@@@ | | }}