rjes su shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su shes pa
= rjes shes
  • kri. anugacchati — praticittakṣaṇamanantamadhyān sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma…anugacchati ga.vyū.106kha/195;
  • saṃ. anujñā — praśnāvadhāraṇā'nujñānunayāmantraṇe nanu abhi.ko.3.3.248;
  • pā. anvayajñānam
  1. jñānabhedaḥ — ityetāni daśa jñānāni bhavanti yaduta dharmajñānam, anvayajñānam, saṃvṛtijñānam, duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, paracittajñānam, kṣayajñānam, anutpādajñānaṃ ca abhi.bhā.44kha/1040
  2. anāsravajñānabhedaḥ — anāsravaṃ jñānaṃ dvidhā bhidyate; dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035.

{{#arraymap:rjes su shes pa

|; |@@@ | | }}