rjes su spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su spyod pa
*kri. anubhuṅkte — atha maraṇaṃ gacchati, tathāpi yad dattaṃ tasya phalamanubhuṅkte vi.pra. 266kha/2.81;
  • vi. anucaraḥ — saṃvaraśīlavyavasthitaśca bodhisattvaḥ pañcāṅgaparigṛhītenāpramādena samanvāgato bhavati…pūrvakālakaraṇīyena sahānucareṇa ca bo.bhū.77ka/99; anucarī — 'phags ma sgrol ma'i rjes su spyod pa'i gnod sbyin mo'i sgrub thabs āryatārānucarīyakṣiṇīsādhanam ka.ta.3691; anucārī — na ca…yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭairbhūtaguṇadravyānucāribhiḥ la. a.59ka/5; anubhoktā — samantāt vasudhāṃ kṛtsnāṃ anubhoktā bhaviṣyati ma.mū.196ka/208; anucaritaḥ — atṛptā bateme sattvāḥ paravittābhilāṣiṇo viṣamājīvānucaritāḥ da.bhū.191kha/17; māyāśāṭhyagahanānucaritaiḥ da.bhū.180kha/11;

{{#arraymap:rjes su spyod pa

|; |@@@ | | }}