rjes su ston par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su ston par byed pa
*kri. anuśāsti — nyes pa yongs su spangs pa la rjes su ston par byed anuśāsti doṣaparivarjane sū.a.242ka/157; samanuśāsti — sbyin pa la rjes su ston par byed dānaṃ samanuśāsti sū.a. 219ka/125;
  • vi. anuśāsakaḥ — tatra pañcabhirākārairayaṃ kalyāṇamitrabhūto bodhisattvaḥ pareṣāṃ vineyānāṃ kalyāṇamitrakāryaṃ karoti codako bhavati smārako bhavati avavādako bhavati anuśāsako bhavati dharmadeśako bhavati bo.bhū.127kha/164; sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati, smārakaḥ, avavādakaḥ, anuśāsakaḥ, dharmadeśakaḥ śrā.bhū.56kha/191; dra. rjes su ston mdzad/

{{#arraymap:rjes su ston par byed pa

|; |@@@ | | }}