rjes su yi rang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su yi rang ba
*kri. anumodate — śṛṇavanti ya idaṃ sūtraṃ…ye kecidanumodante su.pra.2kha/3; lus can 'khor ba'i sdug bsngal las/ nges par thar la yi rang ngo saṃsāraduḥkhanirmokṣamanumode śarīriṇām bo.a.3.2; buddhānāṃ bhagavatāṃ ye anāsravā dharmāstānanumode a.sā.170ka/95; sādhu sādhu mahāvīra anumodāmahe vayam sa.pu.113ka/181;
  • saṃ. anumodaḥ — pariṇāme'numode ca manaskārāvanuttamau abhi.a.1.9; anumodanam — tadvadvarṇitānumodanārthaṃ vacanam vi.sū. 20kha/24; anumodanā — sbyin pa la sogs pa la rjes su yi rang ba dānādīnāmanumodanā sū.a.177ka/71; a.sā.170ka/95;
  • vi. anumoditam — pañcabhiḥ māṇavakaśatairanumoditaṃ dvābhyāṃ tu nānumoditam vi.va. 146ka/1.34; vāṅmanobhyāmanumoditam bo.pa.2.29.

{{#arraymap:rjes su yi rang ba

|; |@@@ | | }}