rjes su zhugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su zhugs pa
= rjes zhugs
  • kri. anuvartate — mṛgayūthapatiḥ so'hamānandaḥ sā kuraṅgikā ityeṣa prītisambandhaḥ prāgvṛttamanuvartate a.ka.28.68;
  • saṃ.
  1. anugamanam — tasyānubandho'nugamanamanvayaḥ nyā. ṭī.64ka/161
  2. anupraveśaḥ — de kho na'i don gyi phyogs gcig la rjes su zhugs pa tattvārthaikadeśānupraveśaḥ ma.vyu.900
  3. = rjes su zhugs pa nyid anvitatvam — kaṭakāvyatirekeṇa suvarṇamaparaṃ kutaḥ anvitatvaṃ suvarṇañcedanvitatvamparaṃ kutaḥ pra.a.193kha/207;
  • bhū.kā.kṛ. anupraviṣṭaḥ — svapnamāyādisarvadharmānudarśanād buddhabhūmyāśrayānupraviṣṭāḥ la.a.119ka/65; sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt sū.a.183kha/78; anugataḥ — sarvatrānugatāmanāvṛttadhiyaḥ paśyanti saṃbuddhatām ra.vi.1.13; anuvṛttaḥ — rājyārdhadānābhimukhaḥ sa tasthau cittānuvṛttasya kimasya deyam a.ka.22.88; anupratipannaḥ — bhūya uttarakālamārgaviśeṣamabhiprārthayamānastathātvānupratipannaśca da.bhū.212ka/27; anusṛtaḥ — ayamātmā eṣvanusṛtaḥ abhi.sa.bhā.6kha/7; anucaritaḥ — kāmavyāpādavicikitsāvihiṃsāvitarkaprapātānucaritāḥ śi.sa.158kha/152;
  • vi. anvitaḥ — anvitānanvitatvena bheda iti na sāmpratam pra.a.72ka/80; anuvartī — cintā dahati gātrāṇi khalamantrānuvartinām a.ka.44.28.

{{#arraymap:rjes su zhugs pa

|; |@@@ | | }}