rjod par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjod par byed pa
= rjod byed
  • kri.
  1. (varta.) bhāṣate — gāthādvayaṃ ca bhāṣante a.śa.4ka/3; prabhāṣate — yon tan rjod byed guṇān prabhāṣate śi.sa.64kha/63; ācaṣṭe — iti nyāyānuyātamidaṃ pratyakṣalakṣaṇamācakṣate kuśalāḥ ta.pa.241kha/197; vyācaṣṭe — ityatra evopapattirūpeṇa vyāvartayanto vyācakṣate ta.pa.155ka/763; pracaṣṭe — kecit pracakṣate ta.pa.139ka/729; saṅgirate — saṅgirante'pare punaḥ ta.sa.13kha/156; pravakti — cetasyāropya tān paścāt pravaktyanubhavāśrayān ta.sa.131ka/1116; varṇayati — te hi…iti varṇayanti ta.pa.34ka/516; kathayati — tayā dṛṣṭyā kathayati…āgato'si kutaḥ sthānāt tvam vi.pra.179kha/3.194; udbhāvayati — athocyata ityādinā…hetorasiddhatāmudbhāvayati ta.pa. 179kha/75; ucyate — vandhyāsutādiśabdasya tena kvā'poha ucyate ta.sa.44kha/445; abhidhīyate — tadā bhavatā kimitthamabhidhīyate ta.pa.27ka/502; vyapadiśyate — athānāśrita evāyaṃ yadyarthastasya ko bhavet yenāgoḥ pratiṣedhāya gauriti vyapadiśyate ta.sa. 37ka/388; abhilapyate — abhilapyate'neneti abhilāpaḥ vācakaḥ śabdaḥ nyā.ṭī.41ka/47; gīyate — yo hi bhāvaḥ kṣaṇasthāyī vināśa iti gīyate ta.sa.15kha/174; varṇyate — tatkathaṃ varṇānāṃ kūṭasthanityatā varṇyate ta.pa.157kha/768
  2. (bhavi.) āvartayiṣyati — gsang sngags rjod par byed mantrānāvartayiṣyati vi.va. 205ka/1.79;
  • saṃ. abhidhā — sgra'i rjod byed kyi byed pa śabdasyābhidhāvyāpāraḥ nyā.ṭī.55ka/124; abhidhānam — etenābhidhānarūpeṇa vivartto darśitaḥ ta.pa.184kha/85; saṃvarāvatāraḥ abhidheyamasya, ayamabhidhānaṃ saṃvarāvatārasya bo.pa.1.1; upavarṇanam — skandhādivyatiriktasya kāritrasyopavarṇanam svasiddhāntavirodhaśca ta.sa.65kha/618; skandhāyatanavyatiriktasya kāritrasyopavarṇane siddhāntavirodhaḥ ta.pa. 83kha/618;
  • vi. vācakaḥ — na hyasādhāraṇaḥ śabdo vācakaḥ prāgadṛṣṭitaḥ ta.sa.36ka/377; ta.pa.29kha/507; bodhakaḥ — rjod par byed pa'i sgra bodhakaśabdaḥ ta.pa.98kha/647; abhidhāyakaḥ — sambaddhānuguṇopāyaṃ puruṣārthābhidhāyakam parīkṣā'dhikṛtaṃ vākyamato'nadhikṛtaṃ param ta.pa.134ka/2; ta.sa.122ka/1062; abhidhāyī, o yinī — yadṛcchāśabdā api jātyabhidhāyinaḥ santu ta.pa.4kha/454; svayamabhyetya girijā…ayaṃ jīvati te putri patirityabhidhāyinī a.ka.108.184; udbhāvikā — dharmāṇāṃ dharmaparyāyodbhāvikā priyavāditā bo.bhū.117ka/150; vaktā — yadā hi gādikaṃ varṇaṃ vaktāro bahavaḥ sakṛt prayuñjate tadā bhedo vispaṣṭamupalabhyate ta.sa.93ka/848; o bhāṣī — tasmād dvijātinā proktaṃ bahvasambaddhabhāṣiṇā ta.sa.93kha/853.

{{#arraymap:rjod par byed pa

|; |@@@ | | }}