rkang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rkang
# majjā i. = rkang mar asthimadhyastha-dhātuviśeṣaḥ — lohitena ca asthimajjayā ca a.sā.435kha/245; bodhisattvasya sattveṣu prema majjagataṃ mahat sū.a.189ka/86
  1. nalakam — pranaṣṭaḥ kāyo'yaṃ kṛmikulacitacchidranalakaḥ a.ka.89.51
  2. koṭaram — rkang dang bcas pa'i shing vṛkṣaṃ sakoṭaram la.vi.152kha/225
  3. nā. nalaḥ, nṛpatiḥ — nalo nāma rājā babhūva …tasya ca rājñī damayantī ta.pa.265kha/1001
  4. = rkang pa/

{{#arraymap:rkang

|; |@@@ | | }}