rku ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rku ba
=I. kri. (varta.; saka.; bhavi. brku ba/ bhūta. brkus pa/vidhau rkus) corayati śa.ko.75 II. saṃ.
  1. haraṇam — haraṇahāraṇayoḥ vi.sū.14ka/15; bo.pa.78; apaharaṇam śi.sa.31ka/180; apahṛtiḥ vi.sū.15kha/17; hāraḥ vi.sū.14ka/15; apahāraḥ vi.sū.15kha/17
  2. = rkun po cauraḥ, steyakartā ga.vyū.191ka/273
  3. = rku ba nyid steyam vi.sū. 14ka/15; jā.mā.139/81; cauryam rā.pa.239kha/136; apaharaṇatā śi.sa.96kha/96 III. vi. vilopī — phyag mdzod rku ba kośavilopinaḥ ga.vyū.192ka/273.

{{#arraymap:rku ba

|; |@@@ | | }}