rkyen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rkyen
pratyayaḥ
  1. nibandhanam — yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru bo.a.9.43; yaḥ pratyayo nibandhanam asyā āsthāyāḥ bo.pa.205; tatparyāyāḥ : hetuḥ abhi.bhā.241ka/811; kāraṇam bo.a.9.12; sāmagrī — 'di dag rkyen gyis sems can rnams/ sangs rgyas nyid du the tshom med ābhiḥ sāmagrībhiḥ sattvā buddhā eva na saṃśayaḥ he.ta.21kha/70
  2. pā. hetvādayaḥ — catvāraḥ pratyayāḥ hetupratyayaḥ samanantarapratyayaḥ ālambanapratyayaḥ adhipatipratyayaśca bo.bhū.58kha/70; dra. rkyen bzhi
  3. pā. (vyā.) prakṛtimavadhīkṛtya vidhīyamānaḥ svārthabodhakaḥ śabdaviśeṣaḥ — bskul ba'i rkyen ṇyantasya pratyayaḥ pra.a.15ka/17.

{{#arraymap:rkyen

|; |@@@ | | }}