rkyen gzhan dang bral ba
Jump to navigation
Jump to search
- rkyen gzhan dang bral ba
-
# vi. pratyayāntaravikalaḥ — tadevaṃ paśyataḥ kasyacinna pratyayāntaravikalo nāma, svabhāvaviśeṣavikalastu bhavet nyā.ṭī.50kha/105
- saṃ. pratyayāntaravaikalyam nyā.ṭī.50kha/105.