rlung chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rlung chen
# mahāvāyuḥ — lha rnams kyis ni rlung chen dang/ /ji ltar sgom po 'byung ba yang/ /chos 'byung las skyes 'khor lo nyid/ /'phar ma gnyis dag skyon med pa// devatānāṃ mahāvāyurbhāvakaśca yathodayam dharmodayodbhavaṃ cakraṃ dvipuṭaṃ hi nirāmayam he.ta.8kha/24; mahāvātaḥ— de nas gnyis pa'i thun dkyil du/ /sa ni rab tu 'gul byung na/ /rlung chen 'byung bar shes bya ste// tato dvitīyamadhye tu yāme kampaḥ prajāyate mahāvātaṃ tato vindyād ma.mū.200ka/215
  1. = rlung 'tshub vātāliḥ — de nas rgyu skar me tog gi/ /rlung chen tho rangs 'od dag gis/ /mi rtag pas bzhin zla ba yis/ /dpal 'byor yongs su nyams par byas// tārākusumavātāliprabhā prābhātikī tataḥ anityateva śaśinaścakre lakṣmīparikṣayam a.ka.167kha/19.45.

{{#arraymap:rlung chen

|; |@@@ | | }}