rlung med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rlung med
nivātam — dper na rlung med pa'i mar me rlung gis mi g.yo ba yathā nivāte dīpo na kampyate vāyunā abhi.sphu.296kha/1150; mdo las rlung med pa'i mar me dper mdzad pa'i phyir sūtre nivātapradīpanidarśanāt abhi.bhā.71kha/1150; nirvātam — 'jig rten du ni mkhas pa yis/ /rlung med sgron ma nyid mtshungs thob// loke nirvātadīpasya tulyatāṃ prāpa paṇḍitaḥ a.ka.329kha/41.65; avātam — ni bA ta ni rlung med gnas/ /mtshon gyis mi chod go cha la'ang// nivātāvāśrayāvātau śastrābhedyaṃ ca varma yat a.ko.224ka/3.3.84.

{{#arraymap:rlung med

|; |@@@ | | }}