rmos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rmos pa
* saṃ.
  1. = zhing las kṛṣiḥ — rmos sogs las rnams rgyun chad pas/ /rgyal po'i bang mdzod zad par gyur// kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo'bhavat a.ka.155kha/16.10
  2. = zhing pa kṛṣīvalaḥ, kṛṣakaḥ — kṣetrājīvaḥ karṣakaśca kṛṣakaśca kṛṣīvalaḥ a.ko.194kha/2.9.6; kṛṣirasyāstīti kṛṣīvalaḥ a. vi.2.9.6;
  • kṛ.
  1. uptam — sa rmos chu sogs ldan las ljon shing gi/ /rgyal po'i dngos por rim gyis 'grub pa ltar// uptaḥ pṛthivyāṃ salilādiyogāt kramādupaiti drumarājabhāvam ra.vi.107kha/64; kṛṣṭam — legs rmos zhing la rab nyung gang btab dang/ /byas shes dag la phan pa gang byas dang/ /yon tan dag gis mtho la gang byin pa/ /de ni lo ma stong phrag 'phel bar 'gyur// kṣetre sukṛṣṭe'lpataraṃ yaduptaṃ kṛtaṃ kṛtajñasya hitāya yacca samarpitaṃ yacca guṇonnatāya śākhāsahasraistadupaiti vṛddhim a.ka.189ka/81.1; sītyaṃ kṛṣṭaṃ ca halyavat a.ko.195ka/2.9.8; halena kṛṣyate kṛṣṭam a.vi.2.9.8
  2. kṛṣṭavān — rmos pas de gtsug lag khang du dbul bar bya ba nyid do// kṛṣṭavato'sya vihāre neyatvam vi.sū.78kha/95
  3. halyam—lan gnyis rmos pa dvihalyam mi.ko.35kha; lan gsum rmos trihalyam mi.ko.35kha

{{#arraymap:rmos pa

|; |@@@ | | }}