rna rgyan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rna rgyan
= rna ba'i rgyan karṇābharaṇam, karṇabhūṣaṇam— grong dang grong gi gzhi (? zhing )rnams sbyin no//…rna rgyan dang grāmaṃ vā grāmakṣetrāṇi vā dadāti…karṇābharaṇāni sa.pu.108kha/174; gang gi grags pa…/phyogs kyi na chung rna rgyan du/ /gyur pa yasya dikkāntākarṇābharaṇatāṃ gatam…yaśaḥ a.ka.203kha/23.7; karṇabhūṣaṇam — de yi ched du rna ba'i rgyan/ /sa yi rin du rab tu phul// pradadau pṛthivīmūlyaṃ tatkṛte karṇabhūṣaṇam a.ka.175ka/19.135; karṇasya bhūṣaṇam — 'di ni bdag gi ring ba dag/ /'gog byed rna ba'i rgyan zhes te// karṇasya bhūṣaṇamidaṃ madāyatinirodhinaḥ kā.ā.329kha/2.221; avataṃsaḥ — mi rnams dbang phyug ngo mtshar bde ba yi/ /rna rgyan can dang dpal mdzes thig le can// aiśvaryamāścaryasukhāvataṃsaṃ lāvaṇyalakṣmītilakaṃ…narāṇām a.ka.66kha/59.152; karṇāvataṃsaḥ — mthong ba'i rnam 'phrul gsar pa yin mod kyang/ /mig gi mdzes pa rna ba'i rgyan byas des// karṇāvataṃsīkṛtanetrakāntiḥ nave'pi saṃdarśanavibhrame sā a.ka.299ka/108.54; karṇapūraḥ — rkang rgyan dang rna rgyan ma gtogs pa'i rgyan gdags so// ābharaṇapratiyuktirutsṛjya pādābharaṇaṃ karṇapūraṃ ca vi.sū.100ka/121; karṇikam mi.ko.9kha; karṇikā — lhan skyes rin cen sgron ma'i 'od/ /de yi rna ba'i rna rgyan gyur// sahajā ratnadīpārcirabhūtkarṇasya karṇikā a.ka.164ka/19.5; kuṇḍalaḥ, o lam—rgyal po dang ni de bzhin rgyal sras dag/ /do shal dpung rgyan rna rgyan rab spangs pa// rājñastathā rājakumārakāṇāmutsṛṣṭahārāṅgadakuṇḍalānām a.ka.200ka/22.74; tāṭaṅkaḥ — rna rgyan 'od zer dag gis 'gram pa zung la pa tra'i 'phreng ba rnam par 'dzin// tāṭaṅkadyutibhiḥ kapolayugale patrāvalīṃ bibhratī a.ka.193kha/82.19; karṇaveṣṭanam — kuṇḍalaṃ karṇaveṣṭanam a.ko.2.6.103; karṇau veṣṭate karṇaveṣṭanam a.vi.2.6.103.

{{#arraymap:rna rgyan

|; |@@@ | | }}