rnal 'byor spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnal 'byor spyod pa
* saṃ. yogācāraḥ
  1. samādhiviśeṣānuṣṭhānaparaḥ — kau shi ka dper na dge slong rnal 'byor spyod pa ting nge 'dzin las langs pa'i sems yid la byed pas yongs su brlan pas kha zas la brkam pa drag po mi 'gyur tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati a.sā.82ka/46; blo gros chen po dur khrod pa rnams dangrnal 'byor pa/ rnal 'byor la spyod pa byams pa la gnas pa rnams dang śmaśānikānāṃ ca mahāmate…yogināṃ yogācārāṇāṃ maitrīvihāriṇām la.a.154ka/101; yogācārī—'od srungs de la dge slong gang rnal 'byor spyod pa gang yin pa tatra kāśyapa yo bhikṣuryogācārī bhavati śi.sa.36kha/35; rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; mi sdug pa la gnas pa'i rnal 'byor spyod pa ni mdor bsdu na rnam pa gsum ste/ las dang po pa dang yongs su sbyang ba byas pa dang yid la byed pa rdzogs pa'o// samāsato'śubhāyāṃ vartamāno yogācārastrividhaḥ — ādikarmikaḥ, kṛtaparijayaḥ, atikrāntamanasikāraśca abhi.sphu.162ka/896
  2. dārśanikaprasthānaviśeṣaḥ — de nas rnal 'byor spyod pa nyid/ /de yi rjes la dbu ma bstan// yogācāraṃ tataḥ paścāt tadanu madhyamakaṃ diśet he.ta.27ka/90; de lta ma yin na rnal 'byor spyod pa'i lugs kyis dmigs pa ma grub pa'i phyir anyathā hi yogācāramatenālambanāsiddheḥ ta.pa.17ka/479;

{{#arraymap:rnal 'byor spyod pa

|; |@@@ | | }}