rnam 'phrul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam 'phrul
* kri. vikaroti — (byang chub sems dpa' ) byang chub sems dpa'i smon lam gyi mthu can rnams smon lam gyi khyad par gyis rnam par 'phrul te praṇidhānabalikā bodhisattvāḥ praṇidhānaviśeṣikatayā vikurvanti da.bhū.185kha/14;
  • saṃ.
  1. vikurvaṇam — e ma ho mchog tu zhib nyid/ /byang chub sems kyi rnam 'phrul yin// aho paramagambhīraṃ bodhicittavikurvaṇam gu. si.12kha/27; rnam par thar pa'i dkyil 'khor byang chub sems dpa'i rnam par 'phrul pa vimokṣamaṇḍalabodhisattvavikurvaṇam ma.mū.88ka/1; vikurvā — chos nyid bsam byas (? yas)tshig lam shes par ston/ /de dag ting 'dzin rnam 'phrul de 'dra 'o// dharmamacintiya vākyapathajña deśayi eṣa samādhi vikurvā śi.sa.178kha/177; theg pa mchog gi rnam par 'phrul sgo dang// uttamayāna vikurvamukhena śi.sa.176kha/174; vikurvāṇaḥ — 'phags pa 'jam dpal rnam par 'phrul ba'i le'u zhes bya ba theg pa chen po'i mdo āryamañjuśrīvikurvāṇaparivartanāmamahāyānasūtram ka.ta.97
  2. vikurvitam— rdzu 'phrul gyis rnam par 'phrul pa'i rtsed mos dga' ba byang chub sems dpa' dag kho na la yod kyi ṛddhivikurvitaṃ krīḍāratiḥ bodhisattvānāmevāsti sū.vyā.142kha/19; shes rab rang gi dngos de srid/…/'di dag thams cad rnam par 'phrul// tāvat prajñāsvarūpasya sarvametad vikurvitam gu.si.6ka/13
  3. vijṛmbhitam — gang zhigsrid pa'i bdag po dangde dag bsod nams rnam 'phrul yin// yat…bhuvanādhipatyam …puṇyavijṛmbhitaṃ tat a.ka.278kha/103.24; kye kye rgyal ba thams cad gzigs/ /byang chub sems kyi rnam 'phrul yin/ /gang du lus ngag sems med pa/ /der ni gzugs su rab tu mthong// dṛśyantāṃ he jināḥ sarve bodhicittavijṛmbhitam yatra kāyo na vāk cittaṃ tatra rūpaṃ pradṛśyate gu.si.6ka/13; thugs rnam par 'phrul pa rdo rje zhes bya ba'i ting nge 'dzin la snyoms par zhugs nas vāgvijṛmbhitaṃ nāma samādhiṃ samāpadya gu.sa.124kha/74
  4. = 'khrul pa vibhramaḥ — gdung (? g.yo )bar gyur pa'i lan bu'i 'od ltar bung ba'i tshogs btibs rnam par 'phrul ba kun rmongs gyur// lolālakābhabhramaramiladvibhramaḥ saṃbhramo'bhūt a.ka.242ka/28.20; ri dwags thams cad mgrin pa ni/ /'khyog pa'i rnam 'phrul ldan pas bros// hariṇā dudruvuḥ sarve grīvāvalanavibhramaiḥ a.ka.256ka/30.12; phan tshun lta bar byed pa'i rnam 'phrul gyis// parasparālokanavibhrameṇa a.ka.295kha/108.26; bhrāntiḥ — chu skyes gdong ldan mig gnyis kyi/ /rnam 'phrul yid 'ong 'di la ni/ /dpyid kyi bung ba'i rnam 'phrul gyis/ /co 'dri byed pa ci yin smros// madhuraṃ madhurambhojavadane vada netrayoḥ vibhramambhramarabhrāntyā viḍambayati kinnvidam kā.ā.334kha/3.8;

{{#arraymap:rnam 'phrul

|; |@@@ | | }}