rnam dben
Jump to navigation
Jump to search
- rnam dben
-
* bhū.kā.kṛ. viviktaḥ — thos don rnam dben ston byed pa/ /tshad mas grub pa 'dod par gyis// pumānataḥ (? pramāṇataḥ) śrutyarthānāṃ viviktānāmupadeśakṛdiṣyatām ta.sa.102kha/902; rnam dben zhes bya ba ni kha na ma tho ba med pa gtsang ba rnams te viviktānāmiti anavadyānāṃ śuddhānām ta.pa.216ka/902;
- saṃ. pravivekaḥ lo.ko.1411.