rnam pa 'di lta bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa 'di lta bu
vi. evamprakāraḥ — phyir rgol ba mi smra ba nyid kyang rgol ba rnam pa 'di lta bu rgyas pa zhar la 'ongs pa zol gyis rjes su smra ba yod pa'i phyir dang prativādino'pyananubhāṣaṇasyaivamprakārasya prasaṅgasya vistareṇānubhāṣaṇavyājena sambhavāt vā.nyā.335kha/66; evaṃvidhaḥ — gang na rnam pa 'di lta yi/ /'bras bu brgyud pa rgyas pa yod// evaṃvidhā viśī(? stī)ryante yasmin phalaparamparāḥ a.ka.144ka/68.35; evaṃrūpam — byams pa de bzhin gshegs pas chos kyi 'khor lo rnam pa 'di lta bu bskor te/ de bskor bas de bzhin gshegs pa la de bzhin gshegs pa'o zhes bya'o// evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitam yasya pravartanāt tathāgata ityucyate la.vi.204kha/307; rnam pa 'di lta bu yi chos kyang thos// śrutaśca dharmo ayamevaṃrūpaḥ sa.pu. 37ka/65.

{{#arraymap:rnam pa 'di lta bu

|; |@@@ | | }}