rnam pa can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa can
u.pa. ākāraḥ — 'jig rten pa'i shes rab ni sdug bsngal gyi bden pa la sogs pa'i rnam pa can ma yin no// na hi laukikī prajñā duḥkhasatyādyākārā abhi.sphu.13ka/20; de bzhin du rjes su dpag pa yang sngon po'i rnam pa can du skye ba na sngon po khong du chud pa'i dngos por rnam par gzhag pa tadvad anumānaṃ nīlākāramutpadyamānaṃ nīlabodharūpamavasthāpyate nyā.ṭī. 47kha/91; vidhaḥ — a ru ra sogs nus rnams kyi/ /nyer bstan de lta'i rnam can bzhin// yathā'bhayādiśaktīnāmupadeśastathāvidhaḥ ta.sa.117kha/1014; de dag de lta'i rnam can gyi/ /ye shes bde gshegs nyid 'gyur yod// teṣāṃ caivaṃvidhe jñāne sugatatvaṃ na bhidyate ta.sa.121kha/1051.

{{#arraymap:rnam pa can

|; |@@@ | | }}