rnam pa dang bcas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa dang bcas pa
= rnam bcas vi. sākāraḥ — gal te shes pa rnam pa dang bcas pa yin na yadi sākāraṃ jñānam ta.pa.254kha/226; gal te rnam bcas rnam shes kyis/ /dngos rnams rig par khyod 'dod dam// yadi sākāravijñānavijñeyaṃ vastu vo matam ta.sa.21ka/225; rnam bcas rtog pas kyang de bzhin no// sākārakalpanā'pyevam jñā.si.42kha/108; sanirbhāsaḥ — phyogs gnyis pa la brten nas rnam pa dang bcas pa zhes bya ba yang ma yin no zhes bstan pa'i phyirsmos te nāpi sanirbhāsamiti dvitīyaṃ pakṣamāśritya pratipādayannāha ta.pa.123kha/696; ta.pa.130ka/710; ākāravān — rnam pa dang bcas shes pa na/ /thams cad de ni rigs pa yin// ākāravati vijñāne sarvametacca yujyate ta. sa.99kha/880; nirbhāsi — yul dang 'dra ba'i rnam pa de gang la yod pa de ni rnam bcas so// nirbhāsaḥ viṣayasārūpyam, tadyasyāsti tannirbhāsi ta.pa.22kha/492.

{{#arraymap:rnam pa dang bcas pa

|; |@@@ | | }}