rnam pa de lta bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa de lta bu
vi. tathāvidhaḥ — 'di snyam dures 'ga' la lar skyes bu rnams rnam pa de lta bu'i rig byed kyi chos rnams kyi byed pa por 'gyur ba yin no snyam na evaṃ manyate…kadācit kvacit puruṣāstathāvidhānāṃ vedadharmāṇāṃ kartāro bhaveyuriti ta.pa.213ka/896; de dag tshig de (? de dag gi tshig )des thos shing/ /gzhan du'ang rnam pa de lta yi/ /yi dwags mngon par mi 'dod pa/ /mthong nas snying rje rgyas par gyur// iti teṣāṃ vacaḥ śrutvā so'nyatra ca tathāvidhān pretān dṛṣṭvānabhipretān karuṇākulito'bhavat a.ka.166kha/19.31; evaṃvidhaḥ — rnam pa de lta'i skyes bu 'di/ /ngo shes pa ni yod pa'i phyir/ /rtogs par 'gyur te pumānevaṃvidhaścāyaṃ pratyabhijñānabhāvataḥ pramīyate ta.sa.10ka/123; skyes bu rnams kyi rnam pa de lta'i yon tan dag/ /legs gnas 'di ni khrims kyis dri ma med par 'gyur// evaṃvidho'yaṃ guṇasanniveśaḥ śīlena vaimalyamupaiti puṃsām a.ka.68ka/6.178; evaṃbhūtaḥ — rnam pa de lta bu'i yi ge'i rim pa gal te/ skyes bu thams cad kyis bya bar nus pa med par nges par bya ba (? byas pa )yin na evaṃbhūtaṃ varṇakramaṃ yadi kartuṃ sarvanarāṇāmaśaktirniścitā bhavet ta.pa.212kha/895.

{{#arraymap:rnam pa de lta bu

|; |@@@ | | }}