rnam pa du ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa du ma
* vi.
  1. anekavidhaḥ — lus de lapags pa la sogs pa mi gtsang ba'i rdzas rnam pa du ma rnam pa mang po sna tshogs du ma dag rnam par 'phel tvagādīnyanekavidhāni bahunānāprakārāṇi asmin kāye aśucidravyāṇi vivardhayati śrā.bhū.30kha/76; nānāprakāraḥ — nar ma rang bzhin gyis 'byung ba rnam pa sna tshogs rnam pa du ma vividhā nānāprakārā nijāḥ svābhāvikāḥ abhi.sphu.274ka/1098; anekaḥ — gtang bar dka' ba rnam pa du ma btang// saṃtyakta dustyajamanekam rā.pa.238kha/135
  2. anekākāraḥ — de nyid kyis na dngos gcig dang/ /rnam pa du mar 'dod pa yin// ataḥ vastvekātmakamevedamanekākāramiṣyate ta. sa.63ka/595;

{{#arraymap:rnam pa du ma

|; |@@@ | | }}