rnam pa gcig tu rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa gcig tu rtog pa
pā. ekākāraparāmarśaḥ— rnam pa gcig tu rtog pa'i rgyur gyur pa rgyun dang tshogs pa dag gi sgras bstan pas des na ekākāraparāmarśahetavaśca sambhavanta ityataḥ santānisamudāyiśabdābhyāṃ nirdiśyante ta.pa.224kha/165; ekākārapratyavamarśaḥ — gang gi phyir tha dad na yang don kha cig rang bzhin gyis mig la sogs pa bzhin du rnam pa gcig tu rtogs (? rtog )pa skyed par byed pa la nus pa yin no zhes bstan zin to// yato bhede'pi prakṛtyā cakṣurādivadekākārapratyavamarśajanane samarthāḥ kecidarthā iti pratipāditam ta.pa.212ka/894.

{{#arraymap:rnam pa gcig tu rtog pa

|; |@@@ | | }}